वांछित मन्त्र चुनें

अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषा॑: । यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः ॥

अंग्रेज़ी लिप्यंतरण

asme rudrā mehanā parvatāso vṛtrahatye bharahūtau sajoṣāḥ | yaḥ śaṁsate stuvate dhāyi pajra indrajyeṣṭhā asmām̐ avantu devāḥ ||

पद पाठ

अ॒स्मे इति॑ । रु॒द्राः । मे॒हना॑ । पर्व॑तासः । वृ॒त्र॒ऽहत्ये॑ । भर॑ऽहूतौ । स॒ऽजोषाः॑ । यः । शंस॑ते । स्तु॒व॒ते । धायि॑ । प॒ज्रः । इन्द्र॑ऽज्येष्टाः । अ॒स्मान् । अ॒व॒न्तु॒ । दे॒वाः ॥ ८.६३.१२

ऋग्वेद » मण्डल:8» सूक्त:63» मन्त्र:12 | अष्टक:6» अध्याय:4» वर्ग:43» मन्त्र:6 | मण्डल:8» अनुवाक:7» मन्त्र:12


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अस्य+वृष्णोः) सर्वत्र प्रत्यक्ष के समान भासमान इस वर्षाकारी जगदीश्वर से (वि+ओदने) विविध प्रकार के अन्नों को पाकर यह जीवलोक (जीवसे) जीवन के लिये (उरु+क्रमिष्ट) वारंवार क्रीड़ा करता है, (न) जैसे (पश्वः) पशु (यवम्) वास को पाकर (आददे) आनन्द प्राप्त करते हैं ॥९॥
भावार्थभाषाः - इसका अभिप्राय यह है कि ईश्वर जीवलोक को बहुत अन्न देवें, जिससे इसमें उत्सव हो और ये प्राणी प्रसन्न हो उसकी कीर्ति गावें ॥९॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - अस्य वृष्णोः=प्रत्यक्षादिव भासमानात्। वर्षितुरिन्द्रात्। अत्र पञ्चम्यर्थे षष्ठी। जनः। व्योदने=विविधे ओदने भोज्यद्रव्ये लब्धे सति। जीवसे=जीवनाय। उरु=बहु। क्रमिष्ट=भूयोभूयः क्रीडतीत्यर्थः। अत्र दृष्टान्तः, यवन्न=यथा यवं=घासं प्राप्य। पश्वः=पशवः। आददे=हर्षमाददते=गृह्णन्ति तद्वत् ॥९॥